B 380-31 (Mādhyandinīya)Pārvaṇaśrāddhavidhi
Manuscript culture infobox
Filmed in: B 380/31
Title: (Mādhyandinīya)Pārvaṇaśrāddhavidhi
Dimensions: 29.7 x 11.9 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/712
Remarks:
Reel No. B 380-31
Inventory No. 50096
Title (Mādhyandinῑya)Pārvaṇaśrāddhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Printed
State complete
Size 29.7 x 11.9 cm
Binding Hole(s)
Folios 19
Lines per Folio 10
Foliation figures in upper left-hand margin above the abbreviation pāºśrāº
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/712
Manuscript Features
MS is filmed in reverse order. Beginning of the ekoddiṣṭaśrāddha is also available.
Excerpts
Beginning
śrīgaṇeśāya namah śrāddhakālaḥ ||
āmaśrāddhan tu pūrvāhne ekoddiṣṭaṃ ca madhyataḥ |
pārvaṇaṃ cāparāhṇe tu prātar bṛddhinimittakam iti hāritokteḥ
gṛhāgniśiśudevānāṃ brahmacāritapasvināṃ ||
tāvan na dīyate kiñcid yāvad piṇḍānna nirvapet iti hemādriḥ
rajasvalāṃ ca pāṣaṃḍāṃ(!) puṃścaliṃ patitāṃ tathā ||(!)
tyajeś(!) chūdrāttathā baṃdhyāṃ vidhavāścānyagotrajām iti pākavicāraḥ ||
na kadācit paced annaṃ ayasthāliṣu paitṛkam ||
ayaso darśanād eva pitaro vidravaṃti hi ||
evaṃ śastrādīnyapi pitṛsānnidhye na sthāpayet || (fol. 1v1-4)
End
yatkṛtaṃ tat sukṛtam astu yan na kṛtaṃ tad viṣṇoḥ prasādāt brāhmaṇavacanāt sarvaṃ paripūrṇam astu
oṃ pramādāt kurvatāṃ karma pracyavetādhvareṣu ca ||
smaraṇād eva tad viṣṇoḥ saṃpūrṇaṃ syād iri śrutiḥ || iti paṭhet ||
āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣasukhāni ca
prayacchantu yathā rājyaṃ pitaraḥ śrāddhatarpitāḥ
oṃ kāyena vācā manasendriyair vā
budhyātmanā prakṛtisvabhāvāt
karomi yadyad sakalaṃ parasmai
nārāyaṇāyeti saparpaye tat ||
caturbhiś ca caturbhiś ca dvābhyāṃ pañcabhir eva ca3
hūyate ca punar dvābhyāṃ sa me viṣṇuḥ prasīdatu || (fol. 15r4–8)
«Colophons»
iti aparapakṣapārvaṇaśrāddhavidhiḥ samāptam || idammādhyāndini(!)yaśākhāntargatanirṇayā(!)
ʼnukramaṇikāsahita pārvaṇaśrāddha(!) śrīyutamadpitṛṇāṃ(!) ājñānusāreṇa
paṃḍitaḍamaruvallabhaśarmaṇā saṃśodhya midritañ ca śaubhaṃ vitanotu (fol. 15r8-10)
«Beginning of the Pārvaṇaśrāddha»
śrīgaṇeśāya namaḥ |
athaikoddiṣṭaśrāddhavidhir likhyate | śrāddhakālaḥ ||
pūrvāhne mātṛkaṃ śrāddhaṃ aparāhne tu paitṛkaṃ
ekoddiṣṭaṃ tu madhyāhne prātarbṛddhinimittakam |
ekaṃ pavitraṃ ekorghaḥ ekapiṇḍonāvāhanāgnaukaraṇannātraviśvedevāḥ
tad yathā ekoddiṣṭaṃ daivahīnaṃ ekārghaikapavitram
āvāhanāgnaukaraṇarahitaṃ hyapasavyavat iti smṛtivacanam || atha prayogaḥ (exp. 3:1-3)
Microfilm Details
Reel No. B 380/31
Date of Filming 18-12-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 05-09-2011
Bibliography