B 380-31 (Mādhyandinīya)Pārvaṇaśrāddhavidhi

Manuscript culture infobox

Filmed in: B 380/31
Title: (Mādhyandinīya)Pārvaṇaśrāddhavidhi
Dimensions: 29.7 x 11.9 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/712
Remarks:


Reel No. B 380-31

Inventory No. 50096

Title (Mādhyandinῑya)Pārvaṇaśrāddhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit


Manuscript Details

Script Devanagari

Material Printed

State complete

Size 29.7 x 11.9 cm

Binding Hole(s)

Folios 19

Lines per Folio 10

Foliation figures in upper left-hand margin above the abbreviation pāºśrāº

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/712

Manuscript Features

MS is filmed in reverse order. Beginning of the ekoddiṣṭaśrāddha is also available.


Excerpts

Beginning

śrīgaṇeśāya namah śrāddhakālaḥ ||


āmaśrāddhan tu pūrvāhne ekoddiṣṭaṃ ca madhyataḥ |


pārvaṇaṃ cāparāhṇe tu prātar bṛddhinimittakam iti hāritokteḥ


gṛhāgniśiśudevānāṃ brahmacāritapasvināṃ ||


tāvan na dīyate kiñcid yāvad piṇḍānna nirvapet iti hemādriḥ


rajasvalāṃ ca pāṣaṃḍāṃ(!) puṃścaliṃ patitāṃ tathā ||(!)


tyajeś(!) chūdrāttathā baṃdhyāṃ vidhavāścānyagotrajām iti pākavicāraḥ ||


na kadācit paced annaṃ ayasthāliṣu paitṛkam ||


ayaso darśanād eva pitaro vidravaṃti hi ||



evaṃ śastrādīnyapi pitṛsānnidhye na sthāpayet || (fol. 1v1-4)



End

yatkṛtaṃ tat sukṛtam astu yan na kṛtaṃ tad viṣṇoḥ prasādāt brāhmaṇavacanāt sarvaṃ paripūrṇam astu



oṃ pramādāt kurvatāṃ karma pracyavetādhvareṣu ca ||


smaraṇād eva tad viṣṇoḥ saṃpūrṇaṃ syād iri śrutiḥ || iti paṭhet ||



āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣasukhāni ca


prayacchantu yathā rājyaṃ pitaraḥ śrāddhatarpitāḥ



oṃ kāyena vācā manasendriyair vā


budhyātmanā prakṛtisvabhāvāt


karomi yadyad sakalaṃ parasmai


nārāyaṇāyeti saparpaye tat ||



caturbhiś ca caturbhiś ca dvābhyāṃ pañcabhir eva ca3


hūyate ca punar dvābhyāṃ sa me viṣṇuḥ prasīdatu || (fol. 15r4–8)



«Colophons»


iti aparapakṣapārvaṇaśrāddhavidhiḥ samāptam || idammādhyāndini(!)yaśākhāntargatanirṇayā(!)


ʼnukramaṇikāsahita pārvaṇaśrāddha(!) śrīyutamadpitṛṇāṃ(!) ājñānusāreṇa


paṃḍitaḍamaruvallabhaśarmaṇā saṃśodhya midritañ ca śaubhaṃ vitanotu (fol. 15r8-10)



«Beginning of the Pārvaṇaśrāddha»


śrīgaṇeśāya namaḥ |


athaikoddiṣṭaśrāddhavidhir likhyate | śrāddhakālaḥ ||


pūrvāhne mātṛkaṃ śrāddhaṃ aparāhne tu paitṛkaṃ


ekoddiṣṭaṃ tu madhyāhne prātarbṛddhinimittakam |


ekaṃ pavitraṃ ekorghaḥ ekapiṇḍonāvāhanāgnaukaraṇannātraviśvedevāḥ


tad yathā ekoddiṣṭaṃ daivahīnaṃ ekārghaikapavitram


āvāhanāgnaukaraṇarahitaṃ hyapasavyavat iti smṛtivacanam || atha prayogaḥ (exp. 3:1-3)


Microfilm Details

Reel No. B 380/31

Date of Filming 18-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-09-2011

Bibliography